Jaya Rādhe Jaya Kṛṣṇa

Jaya Rādhe Jaya Kṛṣṇa
Los Ángeles, 25 septiembre 1972
[Original en inglés con audio]

Prabhupāda: Puedo sentarme aquí... ¿Libro?

Kṛṣṇa-kānti: Sí, puedes sostener el libro para que no tengas que voltear… (Cortado)

(Harmonio)

Kṛṣṇa-kānti: (No se entiende) apartamento(?) (No se entiende)

(Harmonio)

Prabhupāda: Trae esos libros pequeños. (Cortado)

Kṛṣṇa-kānti: (No se entiende)

Svarūpa Dāmodara: (No se entiende)

Prabhupāda:. Así que espero que tengas otro.

(Harmonio)

¿Canción?


jaya rādhe jaya kṛṣṇa, jaya vṛndāvan.. jaya vṛndāvan
śrī govinda, gopīnātha, madana-mohan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya Kṛṣṇa
śrī govinda, gopīnātha madana-mohan
śrī govinda, gopīnātha madana-mohan
jaya rādhe jaya kṛṣṇa

śyama-kunḍa rādhā-kuṇḍa, giri-govardhan
śyama-kunḍa rādhā-kuṇḍa, giri-govardhan
kālindi jamunā jaya jaya mahāvan
kālindi, kālindi jamunā jaya, jaya mahāvan

Jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa

keśī-ghāṭa baṁśi-baṭa, dwādaśa-kānan
keśī-ghāṭa baṁśi-baṭa, dwādaśa-kānan
jāhā saba līlā koilo śrī-nanda-nandan
jāhā saba līlā koilo śrī-nanda-nandan

jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa

śrī-nanda-jaśodā jaya.. śrī-nanda-jaśodā jaya, jaya gopa-gaṇ
śrī-nanda-jaśodā jaya, jaya gopa-gaṇ
śrīdāmādi jaya jaya dhenu-vatsa-gaṇ
śrīdāmādi, jaya jaya dhenu-vatsa-gaṇ

jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa

jaya bṛṣabhānu jaya, kīrtidā sundarī
jaya bṛṣabhānu jaya, kīrtidā sundarī
jaya paurṇamāsī jaya, jaya paurṇamāsī jaya, ābhīra-nāgarī
jaya paurṇa…

jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya Kṛṣṇa
śrī govinda gopīnātha madana-mohan
śrī govinda.. śrī govinda gopīnātha, madana-mohan
jaya rādhe jaya kṛṣṇa

jaya gopīśwara jaya, vṛndāvana-mājh
jaya gopīśwara jaya, vṛndāvana-mājh
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāj
jaya jaya gopīśwara, vṛndāvana-mājh
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāj

jaya jaya rāma-ghāta, jaya jaya rāma-ghāta, rohiṇī-nandan
jaya jaya vṛndāvana-bāsī jata jan
jaya jaya rāma-ghāta, rohiṇī-nandan
jaya jaya vṛndāvana-bāsī jata jan

jaya jaya dwija-patnī, jaya jaya dwija-patnī, nāga-kanyā-gaṇ
jaya dwija-patnī, nāga-kanyā-gaṇ
bhaktite jāhārā pāilo govinda-caraṇ
jaya jaya dwija-patnī, nāga-kanyā-gaṇ
bhaktite jāhārā pāilo govinda-caraṇ

śrī-rasa-maṇḍala jaya, ho rādhā-śyām
śrī-rasa-maṇḍala jaya, jaya rādhā-śyām
jaya jaya rasa-līlā sarva-manoram
śrī-rasa-maṇḍala jaya, jaya rādhā-śyām
jaya jaya rasa-līlā sarva-manoram

jaya rādhe jaya kṛṣṇa jaya vṛndāvan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
śrī govinda gopīnātha, madana-mohan
jaya rādhe jaya kṛṣṇa

jaya jayojjwala-rasa, jaya jayojjwala-rasa, sarva-rasa-sār
parakīyā-bhāve jāhā brajete pracār
jaya jayojjwala-rasa sarva-rasa-sār
parakīyā-bhāve jāhā brajete pracār

jaya śrī-jāhnavā-pāda-padma koriyā smaraṇ
śrī-jāhnavā-pāda-padma koriyā smaraṇ
dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtan
śrī-jāhnavā-pāda-padma koriyā smaraṇ
dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtan

jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa…..

Prabhupāda: Hm. (No se entiende) (Cortado)

(Suena mṛdaṅga y luego karatālas)

(Suena mṛdaṅga)

Kṛṣṇa-kānti: (No se entiende)

(Suena mṛdaṅga y luego karatālas)

Kṛṣṇa-kānti: (No se entiende) No tuve tiempo… (No se entiende)

Devoto: ¿Eh?

Kṛṣṇa-kānti: I didn’t start the watch in time either time.

Prabhupāda: (No se entiende) (Cortado) (Fin)